Original

न तथास्मि महाबाहो यथा त्वमवगच्छसि ।प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे ॥ ६ ॥

Segmented

न तथा अस्मि महा-बाहो यथा त्वम् अवगच्छसि प्रत्ययम् गच्छ मे स्वेन चारित्रेन एव ते शपे

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
चारित्रेन चारित्र pos=n,g=n,c=3,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
शपे शप् pos=v,p=1,n=s,l=lat