Original

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ५ ॥

Segmented

किम् माम् असदृशम् वाक्यम् ईदृशम् श्रोत्र-दारुणम् रूक्षम् श्रावयसे वीर प्राकृतः प्राकृताम् इव

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
असदृशम् असदृश pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
श्रोत्र श्रोत्र pos=n,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
श्रावयसे श्रावय् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
प्राकृतः प्राकृत pos=a,g=m,c=1,n=s
प्राकृताम् प्राकृत pos=a,g=f,c=2,n=s
इव इव pos=i