Original

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥

Segmented

प्रविः इव गात्राणि स्वानि एव जनकात्मजा वाच्-शल्यैः तैः स शल्या इव भृशम् अश्रूणि अवर्तयत्

Analysis

Word Lemma Parse
प्रविः प्रविश् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
एव एव pos=i
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
वाच् वाच् pos=n,comp=y
शल्यैः शल्य pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
शल्या शल्य pos=n,g=f,c=1,n=s
इव इव pos=i
भृशम् भृशम् pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan