Original

तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ।रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ २७ ॥

Segmented

तस्याम् अग्निम् विशन्त्याम् तु हाहा इति विपुलः स्वनः रक्षसाम् वानराणाम् च संबभूव अद्भुत-उपमः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विशन्त्याम् विश् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
हाहा हाहा pos=n,g=f,c=1,n=s
इति इति pos=i
विपुलः विपुल pos=a,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
संबभूव सम्भू pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s