Original

अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् ।उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २२ ॥

Segmented

अधोमुखम् ततो रामम् शनैः कृत्वा प्रदक्षिणम् उपासर्पत वैदेही दीप्यमानम् हुताशनम्

Analysis

Word Lemma Parse
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपासर्पत उपसृप् pos=v,p=3,n=s,l=lan
वैदेही वैदेही pos=n,g=f,c=1,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s