Original

स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् ।चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१ ॥

Segmented

स विज्ञाय मनः-छन्दम् रामस्य आकार-सूचितम् चिताम् चकार सौमित्रिः मते रामस्य वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विज्ञाय विज्ञा pos=vi
मनः मनस् pos=n,comp=y
छन्दम् छन्द pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आकार आकार pos=n,comp=y
सूचितम् सूचय् pos=va,g=m,c=2,n=s,f=part
चिताम् चिता pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मते मत pos=n,g=n,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s