Original

अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि ।या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ १९ ॥

Segmented

अ प्रीतस्य गुणैः भर्तुः त्यक्तया जन-संसदि या क्षमा मे गतिः गन्तुम् प्रवेक्ष्ये हव्यवाहनम्

Analysis

Word Lemma Parse
pos=i
प्रीतस्य प्री pos=va,g=m,c=6,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
त्यक्तया त्यज् pos=va,g=f,c=3,n=s,f=part
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
क्षमा क्षम pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
गन्तुम् गम् pos=vi
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt
हव्यवाहनम् हव्यवाहन pos=n,g=m,c=2,n=s