Original

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।मिथ्यापवादोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥

Segmented

चिताम् मे कुरु सौमित्रे व्यसनस्य अस्य भेषजम् मिथ्या अपवाद-उपहता न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
चिताम् चिता pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
व्यसनस्य व्यसन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भेषजम् भेषज pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
अपवाद अपवाद pos=n,comp=y
उपहता उपहन् pos=va,g=f,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat