Original

अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ १५ ॥

Segmented

अपदेशेन जनकात् न उत्पत्तिः वसुधा-तलात् मम वृत्तम् च वृत्त-ज्ञ बहु ते न पुरस्कृतम्

Analysis

Word Lemma Parse
अपदेशेन अपदेश pos=n,g=m,c=3,n=s
जनकात् जनक pos=n,g=m,c=5,n=s
pos=i
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
pos=i
वृत्त वृत्त pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
बहु बहु pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पुरस्कृतम् पुरस्कृ pos=va,g=n,c=1,n=s,f=part