Original

त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४ ॥

Segmented

त्वया तु नर-शार्दूल क्रोधम् एव अनुवृत् लघुना इव मनुष्येण स्त्री-त्वम् एव पुरस्कृतम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
एव एव pos=i
अनुवृत् अनुवृत् pos=va,g=m,c=3,n=s,f=part
लघुना लघु pos=a,g=m,c=3,n=s
इव इव pos=i
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
पुरस्कृतम् पुरस्कृ pos=va,g=n,c=1,n=s,f=part