Original

न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ।सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥ १३ ॥

Segmented

न वृथा ते श्रमो ऽयम् स्यात् संशये न्यस्य जीवितम् सुहृद्-जन-परिक्लेशः न च अयम् निष्फलः ते

Analysis

Word Lemma Parse
pos=i
वृथा वृथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संशये संशय pos=n,g=m,c=7,n=s
न्यस्य न्यस् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
जन जन pos=n,comp=y
परिक्लेशः परिक्लेश pos=n,g=m,c=1,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
निष्फलः निष्फल pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s