Original

प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ।त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥ १२ ॥

Segmented

प्रत्यक्षम् वानर-इन्द्रस्य त्वद्-वाक्य-समनन्तरम् त्वया संत्यक्तया वीर त्यक्तम् स्यात् जीवितम् मया

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
समनन्तरम् समनन्तर pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
संत्यक्तया संत्यज् pos=va,g=f,c=3,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s