Original

प्रेषितस्ते यदा वीरो हनूमानवलोककः ।लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ॥ ११ ॥

Segmented

प्रेषितः ते यदा वीरो हनूमान् अवलोककः लङ्का-स्था अहम् त्वया वीर किम् तदा न विसर्जिता

Analysis

Word Lemma Parse
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यदा यदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अवलोककः अवलोकक pos=a,g=m,c=1,n=s
लङ्का लङ्का pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
तदा तदा pos=i
pos=i
विसर्जिता विसर्जय् pos=va,g=f,c=1,n=s,f=part