Original

सहसंवृद्धभावाच्च संसर्गेण च मानद ।यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥ १० ॥

Segmented

सह संवृध्-भावात् च संसर्गेण च मानद यदि अहम् ते न विज्ञाता हता तेन अस्मि शाश्वतम्

Analysis

Word Lemma Parse
सह सह pos=i
संवृध् संवृध् pos=va,comp=y,f=part
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
संसर्गेण संसर्ग pos=n,g=m,c=3,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विज्ञाता विज्ञा pos=va,g=f,c=1,n=s,f=part
हता हन् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s