Original

एवमुक्ता तु वैदेही परुषं लोमहर्षणम् ।राघवेण सरोषेण भृशं प्रव्यथिताभवत् ॥ १ ॥

Segmented

एवम् उक्ता तु वैदेही परुषम् लोम-हर्षणम् राघवेण स रोषेण भृशम् प्रव्यथिता अभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
प्रव्यथिता प्रव्यथय् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan