Original

निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥ ९ ॥

Segmented

निर्गुणम् भ्रातरम् त्यक्त्वा यो माम् स्वयम् उपस्थितः विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः

Analysis

Word Lemma Parse
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
स्वयम् स्वयम् pos=i
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
विभीषणस्य विभीषण pos=n,g=m,c=6,n=s
भक्तस्य भक्त pos=n,g=m,c=6,n=s
सफलो सफल pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s