Original

लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः ॥ ७ ॥

Segmented

लङ्घनम् च समुद्रस्य लङ्कायाः च अवमर्दनम् सफलम् तस्य तत् श्लाघ् अद्य कर्म हनूमतः

Analysis

Word Lemma Parse
लङ्घनम् लङ्घन pos=n,g=n,c=1,n=s
pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
pos=i
अवमर्दनम् अवमर्दन pos=n,g=n,c=1,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्लाघ् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
अद्य अद्य pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s