Original

संप्राप्तमवमानं यस्तेजसा न प्रमार्जति ।कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥ ६ ॥

Segmented

सम्प्राप्तम् अवमानम् यः तेजसा न प्रमार्जति कः तस्य पुरुष-अर्थः ऽस्ति पुरुषस्य अल्प-तेजसः

Analysis

Word Lemma Parse
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
अवमानम् अवमान pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
प्रमार्जति प्रमृज् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अल्प अल्प pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s