Original

या त्वं विरहिता नीता चलचित्तेन रक्षसा ।दैवसंपादितो दोषो मानुषेण मया जितः ॥ ५ ॥

Segmented

या त्वम् विरहिता नीता चल-चित्तेन रक्षसा दैव-सम्पादितः दोषो मानुषेण मया जितः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विरहिता विरह् pos=va,g=f,c=1,n=s,f=part
नीता नी pos=va,g=f,c=1,n=s,f=part
चल चल pos=a,comp=y
चित्तेन चित्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
दैव दैव pos=n,comp=y
सम्पादितः सम्पादय् pos=va,g=m,c=1,n=s,f=part
दोषो दोष pos=n,g=m,c=1,n=s
मानुषेण मानुष pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part