Original

ततः प्रियार्हश्वरणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव वल्लरी ॥ २५ ॥

Segmented

मुमोच बाष्पम् सु भृशम् प्रवेपिता गज-इन्द्र-हस्त-अभिहता इव वल्लरी

Analysis

Word Lemma Parse
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
सु सु pos=i
भृशम् भृश pos=a,g=m,c=2,n=s
प्रवेपिता प्रवेपय् pos=va,g=f,c=1,n=s,f=part
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
हस्त हस्त pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वल्लरी वल्लरी pos=n,g=f,c=1,n=s