Original

न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् ॥ २४ ॥

Segmented

न हि त्वाम् रावणो दृष्ट्वा दिव्य-रूपाम् मनोरमाम् मर्षयते चिरम् सीते स्व-गृहे परिवर्तिनीम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
दिव्य दिव्य pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
मर्षयते मर्षय् pos=v,p=3,n=s,l=lat
चिरम् चिरम् pos=i
सीते सीता pos=n,g=f,c=8,n=s
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
परिवर्तिनीम् परिवर्तिन् pos=a,g=f,c=2,n=s