Original

सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।निवेशय मनः सीते यथा वा सुखमात्मनः ॥ २३ ॥

Segmented

सुग्रीवे वानर-इन्द्रे वा राक्षस-इन्द्रे विभीषणे निवेशय मनः सीते यथा वा सुखम् आत्मनः

Analysis

Word Lemma Parse
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
वा वा pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
विभीषणे विभीषण pos=n,g=m,c=7,n=s
निवेशय निवेशय् pos=v,p=2,n=s,l=lot
मनः मनस् pos=n,g=n,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
यथा यथा pos=i
वा वा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s