Original

इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना ।लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२ ॥

Segmented

इति प्रव्याहृतम् भद्रे मया एतत् कृत-बुद्धिना लक्ष्मणे भरते वा त्वम् कुरु बुद्धिम् यथासुखम्

Analysis

Word Lemma Parse
इति इति pos=i
प्रव्याहृतम् प्रव्याहृ pos=va,g=n,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
भरते भरत pos=n,g=m,c=7,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
यथासुखम् यथासुखम् pos=i