Original

तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ २१ ॥

Segmented

तद्-अर्थम् निर्जिता मे त्वम् यशः प्रत्याहृतम् मया न अस्ति मे त्वे अभिष्वङ्गः यथेष्टम् गम्यताम् इतः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
प्रत्याहृतम् प्रत्याहृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अभिष्वङ्गः अभिष्वङ्ग pos=n,g=m,c=1,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इतः इतस् pos=i