Original

एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥

Segmented

एषा असि निर्जिता भद्रे शत्रुम् जित्वा मया रणे पौरुषाद् यद् अनुष्ठेयम् तद् एतद् उपपादितम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
पौरुषाद् पौरुष pos=n,g=n,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
अनुष्ठेयम् अनुष्ठा pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part