Original

कः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् ।तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा ॥ १९ ॥

Segmented

कः पुमान् हि कुले जातः स्त्रियम् पर-गृह-उषिताम्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
हि हि pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
गृह गृह pos=n,comp=y
उषिताम् वस् pos=va,g=f,c=2,n=s,f=part