Original

प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता ।दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ १७ ॥

Segmented

प्राप्त-चारित्र-संदेहा मम प्रतिमुखे स्थिता दीपो नेत्र-आतुरस्य इव प्रतिकूला असि मे दृढम्

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
चारित्र चारित्र pos=n,comp=y
संदेहा संदेह pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
प्रतिमुखे प्रतिमुख pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
दीपो दीप pos=n,g=m,c=1,n=s
नेत्र नेत्र pos=n,comp=y
आतुरस्य आतुर pos=a,g=m,c=6,n=s
इव इव pos=i
प्रतिकूला प्रतिकूल pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s