Original

रक्षता तु मया वृत्तमपवादं च सर्वशः ।प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥ १६ ॥

Segmented

रक्षता तु मया वृत्तम् अपवादम् च सर्वशः प्रख्यातस्य आत्म-वंशस्य न्यङ्गम् च परिमार्जता

Analysis

Word Lemma Parse
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अपवादम् अपवाद pos=n,g=m,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i
प्रख्यातस्य प्रख्या pos=va,g=m,c=6,n=s,f=part
आत्म आत्मन् pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
न्यङ्गम् न्यङ्ग pos=n,g=m,c=2,n=s
pos=i
परिमार्जता परिमृज् pos=va,g=m,c=3,n=s,f=part