Original

विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः ।स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ ॥

Segmented

विदितः च अस्तु भद्रम् ते यो ऽयम् रण-परिश्रमः स तीर्णः सुहृदाम् वीर्यात् न त्वद्-अर्थम् मया कृतः

Analysis

Word Lemma Parse
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part