Original

निर्जिता जीवलोकस्य तपसा भावितात्मना ।अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४ ॥

Segmented

निर्जिता जीव-लोकस्य तपसा भावित-आत्मना अगस्त्येन दुराधर्षा मुनिना दक्षिणा इव दिक्

Analysis

Word Lemma Parse
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावित भावय् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
दुराधर्षा दुराधर्ष pos=a,g=f,c=1,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
इव इव pos=i
दिक् दिश् pos=n,g=f,c=1,n=s