Original

यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥

Segmented

यत् कर्तव्यम् मनुष्येण धर्षणाम् परिमार्जता तत् कृतम् सकलम् सीते शत्रु-हस्तात् अमर्षणात्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
धर्षणाम् धर्षण pos=n,g=f,c=2,n=s
परिमार्जता परिमृज् pos=va,g=m,c=3,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सकलम् सकल pos=a,g=n,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
शत्रु शत्रु pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
अमर्षणात् अमर्षण pos=a,g=m,c=5,n=s