Original

स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ ॥

Segmented

स बद्ध्वा भ्रुकुटिम् वक्त्रे तिर्यक्-प्रेक्षित-लोचनः अब्रवीत् परुषम् सीताम् मध्ये वानर-रक्षसाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
भ्रुकुटिम् भ्रुकुटि pos=n,g=f,c=2,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
प्रेक्षित प्रेक्ष् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p