Original

पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत ।प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥ ११ ॥

Segmented

पश्यतः ताम् तु रामस्य भूयः क्रोधो ऽभ्यवर्तत प्रभूत-आज्य-अवसिक्तस्य पावकस्य इव दीप्यतः

Analysis

Word Lemma Parse
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
भूयः भूयस् pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
प्रभूत प्रभूत pos=a,comp=y
आज्य आज्य pos=n,comp=y
अवसिक्तस्य अवसिच् pos=va,g=m,c=6,n=s,f=part
पावकस्य पावक pos=n,g=m,c=6,n=s
इव इव pos=i
दीप्यतः दीप् pos=va,g=m,c=6,n=s,f=part