Original

इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ १० ॥

Segmented

इति एवम् ब्रुवतः तस्य सीता रामस्य तद्-वचः मृगी इव उत्फुल्ल-नयना बभूव अश्रु-परिप्लुता

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
इव इव pos=i
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयना नयन pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अश्रु अश्रु pos=n,comp=y
परिप्लुता परिप्लु pos=va,g=f,c=1,n=s,f=part