Original

दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ ९ ॥

Segmented

दिव्य-अङ्ग-रागा वैदेही दिव्य-आभरण-भूषिता यानम् आरोह भद्रम् ते भर्ता त्वाम् द्रष्टुम् इच्छति

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
रागा राग pos=n,g=f,c=1,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
यानम् यान pos=n,g=n,c=2,n=s
आरोह आरुह् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat