Original

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरःस्नातामुपस्थापय माचिरम् ॥ ७ ॥

Segmented

दिव्य-अङ्ग-रागाम् वैदेहीम् दिव्य-आभरण-भूषिताम् इह सीताम् शिरः-स्नाताम् उपस्थापय माचिरम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
रागाम् राग pos=n,g=f,c=2,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
इह इह pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
शिरः शिरस् pos=n,comp=y
स्नाताम् स्ना pos=va,g=f,c=2,n=s,f=part
उपस्थापय उपस्थापय् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i