Original

दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६ ॥

Segmented

दीर्घम् उष्णम् च निश्वस्य मेदिनीम् अवलोकयन् उवाच मेघ-संकाशम् विभीषणम् उपस्थितम्

Analysis

Word Lemma Parse
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निश्वस्य निश्वस् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part