Original

पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ ४ ॥

Segmented

पूर्वकात् प्रत्ययात् च अहम् उक्तो विश्वस्तया तया भर्तारम् द्रष्टुम् इच्छामि कृतार्थम् सहलक्ष्मणम्

Analysis

Word Lemma Parse
पूर्वकात् पूर्वक pos=a,g=m,c=5,n=s
प्रत्ययात् प्रत्यय pos=n,g=m,c=5,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
विश्वस्तया विश्वस् pos=va,g=f,c=3,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s