Original

अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदासीत् ॥ ३६ ॥

Segmented

अथ समपनुदत् मनः-क्लमम् सा सु चिरम् अदृष्टम् उदीक्ष्य वै प्रियस्य वदनम् उदित-पूर्ण-चन्द्र-कान्तम् विमल-शशाङ्क-निभ-आनना तदा आसीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
समपनुदत् समपनुद् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,comp=y
क्लमम् क्लम pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सु सु pos=i
चिरम् चिरम् pos=i
अदृष्टम् अदृष्ट pos=a,g=n,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
वै वै pos=i
प्रियस्य प्रिय pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
उदित उदि pos=va,comp=y,f=part
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
कान्तम् कान्त pos=a,g=n,c=2,n=s
विमल विमल pos=a,comp=y
शशाङ्क शशाङ्क pos=n,comp=y
निभ निभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan