Original

विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३५ ॥

Segmented

विस्मयात् च प्रहर्षात् च स्नेहात् च परिदेवता उदैक्षत मुखम् भर्तुः सौम्यम् सौम्यतर-आनना

Analysis

Word Lemma Parse
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
pos=i
प्रहर्षात् प्रहर्ष pos=n,g=m,c=5,n=s
pos=i
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
pos=i
परिदेवता परिदीव् pos=va,g=m,c=3,n=s,f=part
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan
मुखम् मुख pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सौम्यम् सौम्य pos=a,g=n,c=2,n=s
सौम्यतर सौम्यतर pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s