Original

सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥ ३४ ॥

Segmented

सा वस्त्र-संरुद्ध-मुखी लज्जया जन-संसदि रुरोद आसाद्य भर्तारम् आर्य-पुत्र इति भाषिणी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वस्त्र वस्त्र pos=n,comp=y
संरुद्ध संरुध् pos=va,comp=y,f=part
मुखी मुख pos=a,g=f,c=1,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
आसाद्य आसादय् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
आर्य आर्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
भाषिणी भाषिन् pos=a,g=f,c=1,n=s