Original

लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥ ३३ ॥

Segmented

लज्जया तु अवली स्वेषु गात्रेषु मैथिली विभीषणेन अनुगता भर्तारम् सा अभ्यवर्तत

Analysis

Word Lemma Parse
लज्जया लज्जा pos=n,g=f,c=3,n=s
तु तु pos=i
अवली अवली pos=va,g=f,c=1,n=s,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
मैथिली मैथिली pos=n,g=f,c=1,n=s
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan