Original

कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ ३२ ॥

Segmented

कलत्र-निरपेक्षैः च इङ्गितैः अस्य दारुणैः अ प्रीतम् इव सीतायाम् तर्कयन्ति स्म राघवम्

Analysis

Word Lemma Parse
कलत्र कलत्र pos=n,comp=y
निरपेक्षैः निरपेक्ष pos=a,g=n,c=3,n=p
pos=i
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
दारुणैः दारुण pos=a,g=n,c=3,n=p
pos=i
प्रीतम् प्री pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सीतायाम् सीता pos=n,g=f,c=7,n=s
तर्कयन्ति तर्कय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
राघवम् राघव pos=n,g=m,c=2,n=s