Original

ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३१ ॥

Segmented

ततो लक्ष्मण-सुग्रीवौ हनुमन्त् च प्लवंगमः निशम्य वाक्यम् रामस्य बभूवुः व्यथिता भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
लक्ष्मण लक्ष्मण pos=n,comp=y
सुग्रीवौ सुग्रीव pos=n,g=m,c=1,n=d
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
प्लवंगमः प्लवंगम pos=n,g=m,c=1,n=s
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i