Original

एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत्सीतां संनिकर्षं विनीतवत् ॥ ३० ॥

Segmented

एवम् उक्तवान् तु रामेण स विमर्शः विभीषणः रामस्य उपानयत् सीताम् संनिकर्षम् विनीत-वत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
pos=i
विमर्शः विमर्श pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan
सीताम् सीता pos=n,g=f,c=2,n=s
संनिकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i