Original

सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता ।दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥ २८ ॥

Segmented

सा एषा युद्ध-गता च एव कृच्छ्रे महति च स्थिता दर्शने ऽस्या न दोषः स्यात् मद्-समीपे विशेषतः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
युद्ध युद्ध pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
कृच्छ्रे कृच्छ्र pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
दर्शने दर्शन pos=n,g=n,c=7,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
pos=i
दोषः दोष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
विशेषतः विशेषतः pos=i