Original

किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥ २५ ॥

Segmented

निवर्तय एनम् उद्योगम् जनो ऽयम् स्व-जनः मम

Analysis

Word Lemma Parse
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
जनो जन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s