Original

संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ २४ ॥

Segmented

संरब्धः च अब्रवीत् रामः चक्षुषा प्रदहन्न् इव विभीषणम् महा-प्राज्ञम् स उपालम्भम् इदम् वचः

Analysis

Word Lemma Parse
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
pos=i
उपालम्भम् उपालम्भ pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s