Original

उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ २३ ॥

Segmented

उत्सारय् तान् दृष्ट्वा समन्तात् जात-सम्भ्रमान् दाक्षिण्यात् तद्-अमर्षात् च वारयामास राघवः

Analysis

Word Lemma Parse
उत्सारय् उत्सारय् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
समन्तात् समन्तात् pos=i
जात जन् pos=va,comp=y,f=part
सम्भ्रमान् सम्भ्रम pos=n,g=m,c=2,n=p
दाक्षिण्यात् दाक्षिण्य pos=n,g=n,c=5,n=s
तद् तद् pos=n,comp=y
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s