Original

तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥ २२ ॥

Segmented

तेषाम् उत्सार्यमाणानाम् सर्वेषाम् ध्वनिः उत्थितः वायुना उद्वृत् सागरस्य इव निस्वनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
उत्सार्यमाणानाम् उत्सारय् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
वायुना वायु pos=n,g=m,c=3,n=s
उद्वृत् उद्वृत् pos=va,g=m,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s